狸🔞
2 months ago
毘沙門天王陀羅尼
Vaiśravaṇa-mahārāja Dhāraṇī
唐—不空三藏法師譯
latest #20
狸🔞
2 months ago
護身真言(以真言加持白線七遍,一遍一結,系之肘後,其事必成)
Namo ratna-trayāya. Namo Vaiśravaṇa- mahārājāya.
曩謨 囉怛曩怛囉野野(一)曩謨吠室囉麼拏野(二)摩賀囉惹野(三)
Tadyathā, oṃ, raṅghas raṅghas, kṣīṇa kṣīṇa, kṣuṇu kṣuṇu,
怛侄也他 唵(四)朗誐 朗誐(五) 赦拏 赦拏(六)齲拏齲弩(七)
sava sava, kara kara, mahā vi-krama mahā vi-krama, mahārāja
摩賀囉惹 (八)
rakṣa rakṣa māṃ sarvopa-dravebhyaḥ svāhā.
惹乞灑 惹乞灑 曼 (九) 薩冒缽捺囉吠毘藥 娑嚩賀(十)
掰噗~ 話す
2 months ago
對呀 我也這麼覺得
(認真思考)
立即下載
狸🔞
2 months ago
迎請毘沙門天王真言(誦七遍-請參閱金光明最勝王經卷第六)
Tadyathā, Namo ratna-trayāya. Namo Vaiśravaṇāya. Namo
怛侄也他 (一)曩謨囉怛曩怛囉野野 曩謨吠室囉麼拏野 (二)曩謨
Dhanadāya Dhaneśvarāya. "gaccha āgaccha aparimita
馱曩娜野 (三)馱甯濕嚩囉野(四)阿蘖蹉 阿蘖蹉(五) 阿跛哩弭多
dhaneśvara, parama kāruṇika sarva sattva hita-citta
馱甯濕嚩囉(六)缽囉麼迦嚕抳迦 (七)薩嚩 薩答嚩 呬多唧多 (八)
狸🔞
2 months ago
mama dhana manu pra-yaccha svayam āgaccha svāhā.
麼麼 馱曩 麼拏 缽囉拽蹉 (九)娑嚩琰 麼蘗嗟 娑嚩賀 (十)
狸🔞
2 months ago
迎請毘沙門天王印(結印當心,誦真言七遍後即頂上散印)
二手右押左內相叉,豎二無名指頭相合,屈二頭指如鉤,若迎請時向身招,若
發遣時向外撥。結印當心,誦真言七遍後即頂上散印。然後取念珠專注念誦。
狸🔞
2 months ago
毘沙門天王根本咒(如意摩尼寶心陀羅尼—誦千遍)
Namo ratna-trayāya. Namo Vaiśravaṇa-mahārājāya, sarva
sattvānām āśā pari-pūraṇāya, siddhi-karāya, sukhā-dadāya.
Tasmān namas-kṛtva imāṃ Vaiśravaṇa-hṛdaya mā-varta iṣyāmi,
sarva sattva sukhā-vaham. Tadyathā, oṃ siddhi siddhi, śumu
śumu, caṇḍa caṇḍa, cara cara, sāra sāra, kara kara, kiri kiri, kuru
狸🔞
2 months ago
kuru, muru muru, curu curu, sādhaya arthaṃ mama, nitya
mathano bhāva svāhā. Vaiśravaṇāya svāhā. Dhana-dāya svāhā.
Manoratha pari-pūrakāya svāhā.
狸🔞
2 months ago
請毘沙門天王現身真言(請參閱金光明最勝王經卷第六)
Namaḥ śrī-ghanāya. Namo Vaiśravaṇāya
mahāyakṣa-rājādhirājāya. Namaḥ śrīyāye mahā-devīye. Tadyathā,
oṃ, tara tara, turu turu, māra māra, suṣṭhu suṣṭhu, hāna hāna.
狸🔞
2 months ago
Maṇi kanaka vajra vaiḍūrya muktānām alaṃ-kṛta śarīra pū. Sarva
sattva hita kāma Vaiśravaṇa śrīya-devī varadaya, ehyehi
mā-vilambaṃ ghūrṇa ghūrṇa, mārṣa mārṣa, darśaya siddhi dadāhi
me, darśana kāmasya, darśanaṃ pra-hlādaya manaḥ svāhā.
狸🔞
2 months ago
當於月八日或十五日誦此真言,即可見毘沙門天王現身作童子形或居士形,右
手持如意寶珠,左手持金篋,顏貌寂靜,來至像前。禮佛像已,告行者言:汝
今於我欲求何願?為入修羅窟耶?為求伏藏耶?為求伏水火耶?為求羅惹(王)
敬愛耶?為求雄黃成就耶?為求安膳那藥成就耶?為求持明成就耶?為求飛
騰虛空耶?壽命一大劫耶?如是等願悉能成就。持誦者白毘沙門天王言:願我
一切處通達,獲淂金銀無盡,名稱福德壽命無量,飛騰虛空變化,種種瑜加自
在。毘沙門天王言:隨汝所願。
狸🔞
2 months ago
毘沙門天王咒 若咒淨油七遍用塗臥所,所乞財物等得如所願
Namo Vaiśravaṇasya mahā-rājasya śive svāhā.
那謨 裴鑠囉皤拏寫(一)摩訶曷囉闍寫施鞞(二)娑婆呵 (三)
śivaṃ varade svāhā.
施皤 吠跌犁 娑婆訶
狸🔞
2 months ago
轉譯自:《毘沙門天王經》-唐-不空三藏法師譯。《大正新修大藏經》第二十一卷密教
部四第二一五至二一六頁。藏經編號 No:1244.
參考:《金光明最勝王經卷第六》-四天王護國品第十一-唐-三藏法師義淨譯。《大正新
修大藏經》第十六卷經集部三第四三零至四三一頁。藏經編號 No: ṭṭṇ.
注: 以上諸陀羅尼主要乃依據不空三藏法師所譯版《毘沙門天王經》而譯出,其中一些多
出來之句子乃根據《金光明最勝王經》裡之咒語而加入,使其更為圓滿,其念誦次序亦
依據《金光明最勝王經》而列出。受持者請察之。
本咒是由馬來西亞蔡文端居士以羅馬拼音翻成(拼音字型:Sanserif Pali)
與唐宋譯中文咒語對照則由台灣佛圓居士整編
狸🔞
2 months ago
部份密教徒只尊毘沙門天王為財神,事實上毘沙門天王的大願力與加持力,不僅在幫助佛教徒求財,也希望眾生皆能「利益安樂、遠離諸厄難、滿諸勝願、獲大智慧,乃至天眼通、壽命俱胝歲」等。可見只視天王為財神,實在窄化了他的宗教功能,也弱視了祂的大願力與加持力。

毘沙門天王有時也被視為戰勝之神而受到尊崇,因為祂與其太子哪吒都具有隨軍護法的願力。此外祂也蒙佛於涅槃前付囑,在未來世當邪見王毀滅佛法時,必須出來護持佛法。因此若僅稱毘沙門天王為財神或戰神,不如尊其為佛教徒的守護神更為恰當。
狸🔞
2 months ago
日本においては、「五穀豊穣、商売繁盛、家内安全、長命長寿、立身出世」といった、現世利益を授ける七福神の一柱として信仰されている。
狸🔞
2 months ago
kappu7: 日文名以為是奇異果。就「奇異」二字的日文發音。原來還有這種鳥喔
back to top